Declension table of ?prahāvatā

Deva

FeminineSingularDualPlural
Nominativeprahāvatā prahāvate prahāvatāḥ
Vocativeprahāvate prahāvate prahāvatāḥ
Accusativeprahāvatām prahāvate prahāvatāḥ
Instrumentalprahāvatayā prahāvatābhyām prahāvatābhiḥ
Dativeprahāvatāyai prahāvatābhyām prahāvatābhyaḥ
Ablativeprahāvatāyāḥ prahāvatābhyām prahāvatābhyaḥ
Genitiveprahāvatāyāḥ prahāvatayoḥ prahāvatānām
Locativeprahāvatāyām prahāvatayoḥ prahāvatāsu

Adverb -prahāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria