Declension table of ?prahāvat

Deva

MasculineSingularDualPlural
Nominativeprahāvān prahāvantau prahāvantaḥ
Vocativeprahāvan prahāvantau prahāvantaḥ
Accusativeprahāvantam prahāvantau prahāvataḥ
Instrumentalprahāvatā prahāvadbhyām prahāvadbhiḥ
Dativeprahāvate prahāvadbhyām prahāvadbhyaḥ
Ablativeprahāvataḥ prahāvadbhyām prahāvadbhyaḥ
Genitiveprahāvataḥ prahāvatoḥ prahāvatām
Locativeprahāvati prahāvatoḥ prahāvatsu

Compound prahāvat -

Adverb -prahāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria