Declension table of ?prahātavya

Deva

NeuterSingularDualPlural
Nominativeprahātavyam prahātavye prahātavyāni
Vocativeprahātavya prahātavye prahātavyāni
Accusativeprahātavyam prahātavye prahātavyāni
Instrumentalprahātavyena prahātavyābhyām prahātavyaiḥ
Dativeprahātavyāya prahātavyābhyām prahātavyebhyaḥ
Ablativeprahātavyāt prahātavyābhyām prahātavyebhyaḥ
Genitiveprahātavyasya prahātavyayoḥ prahātavyānām
Locativeprahātavye prahātavyayoḥ prahātavyeṣu

Compound prahātavya -

Adverb -prahātavyam -prahātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria