Declension table of ?prahātavya

Deva

MasculineSingularDualPlural
Nominativeprahātavyaḥ prahātavyau prahātavyāḥ
Vocativeprahātavya prahātavyau prahātavyāḥ
Accusativeprahātavyam prahātavyau prahātavyān
Instrumentalprahātavyena prahātavyābhyām prahātavyaiḥ prahātavyebhiḥ
Dativeprahātavyāya prahātavyābhyām prahātavyebhyaḥ
Ablativeprahātavyāt prahātavyābhyām prahātavyebhyaḥ
Genitiveprahātavyasya prahātavyayoḥ prahātavyānām
Locativeprahātavye prahātavyayoḥ prahātavyeṣu

Compound prahātavya -

Adverb -prahātavyam -prahātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria