Declension table of ?prahāsita

Deva

NeuterSingularDualPlural
Nominativeprahāsitam prahāsite prahāsitāni
Vocativeprahāsita prahāsite prahāsitāni
Accusativeprahāsitam prahāsite prahāsitāni
Instrumentalprahāsitena prahāsitābhyām prahāsitaiḥ
Dativeprahāsitāya prahāsitābhyām prahāsitebhyaḥ
Ablativeprahāsitāt prahāsitābhyām prahāsitebhyaḥ
Genitiveprahāsitasya prahāsitayoḥ prahāsitānām
Locativeprahāsite prahāsitayoḥ prahāsiteṣu

Compound prahāsita -

Adverb -prahāsitam -prahāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria