Declension table of ?prahāsita

Deva

MasculineSingularDualPlural
Nominativeprahāsitaḥ prahāsitau prahāsitāḥ
Vocativeprahāsita prahāsitau prahāsitāḥ
Accusativeprahāsitam prahāsitau prahāsitān
Instrumentalprahāsitena prahāsitābhyām prahāsitaiḥ prahāsitebhiḥ
Dativeprahāsitāya prahāsitābhyām prahāsitebhyaḥ
Ablativeprahāsitāt prahāsitābhyām prahāsitebhyaḥ
Genitiveprahāsitasya prahāsitayoḥ prahāsitānām
Locativeprahāsite prahāsitayoḥ prahāsiteṣu

Compound prahāsita -

Adverb -prahāsitam -prahāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria