Declension table of ?prahāsaka

Deva

MasculineSingularDualPlural
Nominativeprahāsakaḥ prahāsakau prahāsakāḥ
Vocativeprahāsaka prahāsakau prahāsakāḥ
Accusativeprahāsakam prahāsakau prahāsakān
Instrumentalprahāsakena prahāsakābhyām prahāsakaiḥ prahāsakebhiḥ
Dativeprahāsakāya prahāsakābhyām prahāsakebhyaḥ
Ablativeprahāsakāt prahāsakābhyām prahāsakebhyaḥ
Genitiveprahāsakasya prahāsakayoḥ prahāsakānām
Locativeprahāsake prahāsakayoḥ prahāsakeṣu

Compound prahāsaka -

Adverb -prahāsakam -prahāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria