Declension table of ?prahāruka

Deva

NeuterSingularDualPlural
Nominativeprahārukam prahāruke prahārukāṇi
Vocativeprahāruka prahāruke prahārukāṇi
Accusativeprahārukam prahāruke prahārukāṇi
Instrumentalprahārukeṇa prahārukābhyām prahārukaiḥ
Dativeprahārukāya prahārukābhyām prahārukebhyaḥ
Ablativeprahārukāt prahārukābhyām prahārukebhyaḥ
Genitiveprahārukasya prahārukayoḥ prahārukāṇām
Locativeprahāruke prahārukayoḥ prahārukeṣu

Compound prahāruka -

Adverb -prahārukam -prahārukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria