Declension table of ?prahāruka

Deva

MasculineSingularDualPlural
Nominativeprahārukaḥ prahārukau prahārukāḥ
Vocativeprahāruka prahārukau prahārukāḥ
Accusativeprahārukam prahārukau prahārukān
Instrumentalprahārukeṇa prahārukābhyām prahārukaiḥ prahārukebhiḥ
Dativeprahārukāya prahārukābhyām prahārukebhyaḥ
Ablativeprahārukāt prahārukābhyām prahārukebhyaḥ
Genitiveprahārukasya prahārukayoḥ prahārukāṇām
Locativeprahāruke prahārukayoḥ prahārukeṣu

Compound prahāruka -

Adverb -prahārukam -prahārukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria