Declension table of ?prahāriṇī

Deva

FeminineSingularDualPlural
Nominativeprahāriṇī prahāriṇyau prahāriṇyaḥ
Vocativeprahāriṇi prahāriṇyau prahāriṇyaḥ
Accusativeprahāriṇīm prahāriṇyau prahāriṇīḥ
Instrumentalprahāriṇyā prahāriṇībhyām prahāriṇībhiḥ
Dativeprahāriṇyai prahāriṇībhyām prahāriṇībhyaḥ
Ablativeprahāriṇyāḥ prahāriṇībhyām prahāriṇībhyaḥ
Genitiveprahāriṇyāḥ prahāriṇyoḥ prahāriṇīnām
Locativeprahāriṇyām prahāriṇyoḥ prahāriṇīṣu

Compound prahāriṇi - prahāriṇī -

Adverb -prahāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria