Declension table of ?prahārakaraṇa

Deva

NeuterSingularDualPlural
Nominativeprahārakaraṇam prahārakaraṇe prahārakaraṇāni
Vocativeprahārakaraṇa prahārakaraṇe prahārakaraṇāni
Accusativeprahārakaraṇam prahārakaraṇe prahārakaraṇāni
Instrumentalprahārakaraṇena prahārakaraṇābhyām prahārakaraṇaiḥ
Dativeprahārakaraṇāya prahārakaraṇābhyām prahārakaraṇebhyaḥ
Ablativeprahārakaraṇāt prahārakaraṇābhyām prahārakaraṇebhyaḥ
Genitiveprahārakaraṇasya prahārakaraṇayoḥ prahārakaraṇānām
Locativeprahārakaraṇe prahārakaraṇayoḥ prahārakaraṇeṣu

Compound prahārakaraṇa -

Adverb -prahārakaraṇam -prahārakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria