Declension table of ?prahārārta

Deva

NeuterSingularDualPlural
Nominativeprahārārtam prahārārte prahārārtāni
Vocativeprahārārta prahārārte prahārārtāni
Accusativeprahārārtam prahārārte prahārārtāni
Instrumentalprahārārtena prahārārtābhyām prahārārtaiḥ
Dativeprahārārtāya prahārārtābhyām prahārārtebhyaḥ
Ablativeprahārārtāt prahārārtābhyām prahārārtebhyaḥ
Genitiveprahārārtasya prahārārtayoḥ prahārārtānām
Locativeprahārārte prahārārtayoḥ prahārārteṣu

Compound prahārārta -

Adverb -prahārārtam -prahārārtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria