Declension table of ?prahārārta

Deva

MasculineSingularDualPlural
Nominativeprahārārtaḥ prahārārtau prahārārtāḥ
Vocativeprahārārta prahārārtau prahārārtāḥ
Accusativeprahārārtam prahārārtau prahārārtān
Instrumentalprahārārtena prahārārtābhyām prahārārtaiḥ prahārārtebhiḥ
Dativeprahārārtāya prahārārtābhyām prahārārtebhyaḥ
Ablativeprahārārtāt prahārārtābhyām prahārārtebhyaḥ
Genitiveprahārārtasya prahārārtayoḥ prahārārtānām
Locativeprahārārte prahārārtayoḥ prahārārteṣu

Compound prahārārta -

Adverb -prahārārtam -prahārārtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria