Declension table of ?prahāraṇa

Deva

NeuterSingularDualPlural
Nominativeprahāraṇam prahāraṇe prahāraṇāni
Vocativeprahāraṇa prahāraṇe prahāraṇāni
Accusativeprahāraṇam prahāraṇe prahāraṇāni
Instrumentalprahāraṇena prahāraṇābhyām prahāraṇaiḥ
Dativeprahāraṇāya prahāraṇābhyām prahāraṇebhyaḥ
Ablativeprahāraṇāt prahāraṇābhyām prahāraṇebhyaḥ
Genitiveprahāraṇasya prahāraṇayoḥ prahāraṇānām
Locativeprahāraṇe prahāraṇayoḥ prahāraṇeṣu

Compound prahāraṇa -

Adverb -prahāraṇam -prahāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria