Declension table of ?prahṛṣṭavadanā

Deva

FeminineSingularDualPlural
Nominativeprahṛṣṭavadanā prahṛṣṭavadane prahṛṣṭavadanāḥ
Vocativeprahṛṣṭavadane prahṛṣṭavadane prahṛṣṭavadanāḥ
Accusativeprahṛṣṭavadanām prahṛṣṭavadane prahṛṣṭavadanāḥ
Instrumentalprahṛṣṭavadanayā prahṛṣṭavadanābhyām prahṛṣṭavadanābhiḥ
Dativeprahṛṣṭavadanāyai prahṛṣṭavadanābhyām prahṛṣṭavadanābhyaḥ
Ablativeprahṛṣṭavadanāyāḥ prahṛṣṭavadanābhyām prahṛṣṭavadanābhyaḥ
Genitiveprahṛṣṭavadanāyāḥ prahṛṣṭavadanayoḥ prahṛṣṭavadanānām
Locativeprahṛṣṭavadanāyām prahṛṣṭavadanayoḥ prahṛṣṭavadanāsu

Adverb -prahṛṣṭavadanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria