Declension table of ?prahṛṣṭavadana

Deva

NeuterSingularDualPlural
Nominativeprahṛṣṭavadanam prahṛṣṭavadane prahṛṣṭavadanāni
Vocativeprahṛṣṭavadana prahṛṣṭavadane prahṛṣṭavadanāni
Accusativeprahṛṣṭavadanam prahṛṣṭavadane prahṛṣṭavadanāni
Instrumentalprahṛṣṭavadanena prahṛṣṭavadanābhyām prahṛṣṭavadanaiḥ
Dativeprahṛṣṭavadanāya prahṛṣṭavadanābhyām prahṛṣṭavadanebhyaḥ
Ablativeprahṛṣṭavadanāt prahṛṣṭavadanābhyām prahṛṣṭavadanebhyaḥ
Genitiveprahṛṣṭavadanasya prahṛṣṭavadanayoḥ prahṛṣṭavadanānām
Locativeprahṛṣṭavadane prahṛṣṭavadanayoḥ prahṛṣṭavadaneṣu

Compound prahṛṣṭavadana -

Adverb -prahṛṣṭavadanam -prahṛṣṭavadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria