Declension table of ?prahṛṣṭarūpā

Deva

FeminineSingularDualPlural
Nominativeprahṛṣṭarūpā prahṛṣṭarūpe prahṛṣṭarūpāḥ
Vocativeprahṛṣṭarūpe prahṛṣṭarūpe prahṛṣṭarūpāḥ
Accusativeprahṛṣṭarūpām prahṛṣṭarūpe prahṛṣṭarūpāḥ
Instrumentalprahṛṣṭarūpayā prahṛṣṭarūpābhyām prahṛṣṭarūpābhiḥ
Dativeprahṛṣṭarūpāyai prahṛṣṭarūpābhyām prahṛṣṭarūpābhyaḥ
Ablativeprahṛṣṭarūpāyāḥ prahṛṣṭarūpābhyām prahṛṣṭarūpābhyaḥ
Genitiveprahṛṣṭarūpāyāḥ prahṛṣṭarūpayoḥ prahṛṣṭarūpāṇām
Locativeprahṛṣṭarūpāyām prahṛṣṭarūpayoḥ prahṛṣṭarūpāsu

Adverb -prahṛṣṭarūpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria