Declension table of ?prahṛṣṭaromaṇā

Deva

FeminineSingularDualPlural
Nominativeprahṛṣṭaromaṇā prahṛṣṭaromaṇe prahṛṣṭaromaṇāḥ
Vocativeprahṛṣṭaromaṇe prahṛṣṭaromaṇe prahṛṣṭaromaṇāḥ
Accusativeprahṛṣṭaromaṇām prahṛṣṭaromaṇe prahṛṣṭaromaṇāḥ
Instrumentalprahṛṣṭaromaṇayā prahṛṣṭaromaṇābhyām prahṛṣṭaromaṇābhiḥ
Dativeprahṛṣṭaromaṇāyai prahṛṣṭaromaṇābhyām prahṛṣṭaromaṇābhyaḥ
Ablativeprahṛṣṭaromaṇāyāḥ prahṛṣṭaromaṇābhyām prahṛṣṭaromaṇābhyaḥ
Genitiveprahṛṣṭaromaṇāyāḥ prahṛṣṭaromaṇayoḥ prahṛṣṭaromaṇānām
Locativeprahṛṣṭaromaṇāyām prahṛṣṭaromaṇayoḥ prahṛṣṭaromaṇāsu

Adverb -prahṛṣṭaromaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria