Declension table of ?prahṛṣṭamuditā

Deva

FeminineSingularDualPlural
Nominativeprahṛṣṭamuditā prahṛṣṭamudite prahṛṣṭamuditāḥ
Vocativeprahṛṣṭamudite prahṛṣṭamudite prahṛṣṭamuditāḥ
Accusativeprahṛṣṭamuditām prahṛṣṭamudite prahṛṣṭamuditāḥ
Instrumentalprahṛṣṭamuditayā prahṛṣṭamuditābhyām prahṛṣṭamuditābhiḥ
Dativeprahṛṣṭamuditāyai prahṛṣṭamuditābhyām prahṛṣṭamuditābhyaḥ
Ablativeprahṛṣṭamuditāyāḥ prahṛṣṭamuditābhyām prahṛṣṭamuditābhyaḥ
Genitiveprahṛṣṭamuditāyāḥ prahṛṣṭamuditayoḥ prahṛṣṭamuditānām
Locativeprahṛṣṭamuditāyām prahṛṣṭamuditayoḥ prahṛṣṭamuditāsu

Adverb -prahṛṣṭamuditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria