Declension table of ?prahṛṣṭamudita

Deva

NeuterSingularDualPlural
Nominativeprahṛṣṭamuditam prahṛṣṭamudite prahṛṣṭamuditāni
Vocativeprahṛṣṭamudita prahṛṣṭamudite prahṛṣṭamuditāni
Accusativeprahṛṣṭamuditam prahṛṣṭamudite prahṛṣṭamuditāni
Instrumentalprahṛṣṭamuditena prahṛṣṭamuditābhyām prahṛṣṭamuditaiḥ
Dativeprahṛṣṭamuditāya prahṛṣṭamuditābhyām prahṛṣṭamuditebhyaḥ
Ablativeprahṛṣṭamuditāt prahṛṣṭamuditābhyām prahṛṣṭamuditebhyaḥ
Genitiveprahṛṣṭamuditasya prahṛṣṭamuditayoḥ prahṛṣṭamuditānām
Locativeprahṛṣṭamudite prahṛṣṭamuditayoḥ prahṛṣṭamuditeṣu

Compound prahṛṣṭamudita -

Adverb -prahṛṣṭamuditam -prahṛṣṭamuditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria