Declension table of ?prahṛṣṭacitta

Deva

NeuterSingularDualPlural
Nominativeprahṛṣṭacittam prahṛṣṭacitte prahṛṣṭacittāni
Vocativeprahṛṣṭacitta prahṛṣṭacitte prahṛṣṭacittāni
Accusativeprahṛṣṭacittam prahṛṣṭacitte prahṛṣṭacittāni
Instrumentalprahṛṣṭacittena prahṛṣṭacittābhyām prahṛṣṭacittaiḥ
Dativeprahṛṣṭacittāya prahṛṣṭacittābhyām prahṛṣṭacittebhyaḥ
Ablativeprahṛṣṭacittāt prahṛṣṭacittābhyām prahṛṣṭacittebhyaḥ
Genitiveprahṛṣṭacittasya prahṛṣṭacittayoḥ prahṛṣṭacittānām
Locativeprahṛṣṭacitte prahṛṣṭacittayoḥ prahṛṣṭacitteṣu

Compound prahṛṣṭacitta -

Adverb -prahṛṣṭacittam -prahṛṣṭacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria