Declension table of ?prahṛṣṭacitta

Deva

MasculineSingularDualPlural
Nominativeprahṛṣṭacittaḥ prahṛṣṭacittau prahṛṣṭacittāḥ
Vocativeprahṛṣṭacitta prahṛṣṭacittau prahṛṣṭacittāḥ
Accusativeprahṛṣṭacittam prahṛṣṭacittau prahṛṣṭacittān
Instrumentalprahṛṣṭacittena prahṛṣṭacittābhyām prahṛṣṭacittaiḥ prahṛṣṭacittebhiḥ
Dativeprahṛṣṭacittāya prahṛṣṭacittābhyām prahṛṣṭacittebhyaḥ
Ablativeprahṛṣṭacittāt prahṛṣṭacittābhyām prahṛṣṭacittebhyaḥ
Genitiveprahṛṣṭacittasya prahṛṣṭacittayoḥ prahṛṣṭacittānām
Locativeprahṛṣṭacitte prahṛṣṭacittayoḥ prahṛṣṭacitteṣu

Compound prahṛṣṭacitta -

Adverb -prahṛṣṭacittam -prahṛṣṭacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria