Declension table of ?prahṛṣṭātman

Deva

NeuterSingularDualPlural
Nominativeprahṛṣṭātma prahṛṣṭātmanī prahṛṣṭātmāni
Vocativeprahṛṣṭātman prahṛṣṭātma prahṛṣṭātmanī prahṛṣṭātmāni
Accusativeprahṛṣṭātma prahṛṣṭātmanī prahṛṣṭātmāni
Instrumentalprahṛṣṭātmanā prahṛṣṭātmabhyām prahṛṣṭātmabhiḥ
Dativeprahṛṣṭātmane prahṛṣṭātmabhyām prahṛṣṭātmabhyaḥ
Ablativeprahṛṣṭātmanaḥ prahṛṣṭātmabhyām prahṛṣṭātmabhyaḥ
Genitiveprahṛṣṭātmanaḥ prahṛṣṭātmanoḥ prahṛṣṭātmanām
Locativeprahṛṣṭātmani prahṛṣṭātmanoḥ prahṛṣṭātmasu

Compound prahṛṣṭātma -

Adverb -prahṛṣṭātma -prahṛṣṭātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria