Declension table of praguṇita

Deva

NeuterSingularDualPlural
Nominativepraguṇitam praguṇite praguṇitāni
Vocativepraguṇita praguṇite praguṇitāni
Accusativepraguṇitam praguṇite praguṇitāni
Instrumentalpraguṇitena praguṇitābhyām praguṇitaiḥ
Dativepraguṇitāya praguṇitābhyām praguṇitebhyaḥ
Ablativepraguṇitāt praguṇitābhyām praguṇitebhyaḥ
Genitivepraguṇitasya praguṇitayoḥ praguṇitānām
Locativepraguṇite praguṇitayoḥ praguṇiteṣu

Compound praguṇita -

Adverb -praguṇitam -praguṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria