Declension table of praguṇita

Deva

MasculineSingularDualPlural
Nominativepraguṇitaḥ praguṇitau praguṇitāḥ
Vocativepraguṇita praguṇitau praguṇitāḥ
Accusativepraguṇitam praguṇitau praguṇitān
Instrumentalpraguṇitena praguṇitābhyām praguṇitaiḥ praguṇitebhiḥ
Dativepraguṇitāya praguṇitābhyām praguṇitebhyaḥ
Ablativepraguṇitāt praguṇitābhyām praguṇitebhyaḥ
Genitivepraguṇitasya praguṇitayoḥ praguṇitānām
Locativepraguṇite praguṇitayoḥ praguṇiteṣu

Compound praguṇita -

Adverb -praguṇitam -praguṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria