Declension table of ?praguṇinī

Deva

FeminineSingularDualPlural
Nominativepraguṇinī praguṇinyau praguṇinyaḥ
Vocativepraguṇini praguṇinyau praguṇinyaḥ
Accusativepraguṇinīm praguṇinyau praguṇinīḥ
Instrumentalpraguṇinyā praguṇinībhyām praguṇinībhiḥ
Dativepraguṇinyai praguṇinībhyām praguṇinībhyaḥ
Ablativepraguṇinyāḥ praguṇinībhyām praguṇinībhyaḥ
Genitivepraguṇinyāḥ praguṇinyoḥ praguṇinīnām
Locativepraguṇinyām praguṇinyoḥ praguṇinīṣu

Compound praguṇini - praguṇinī -

Adverb -praguṇini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria