Declension table of ?praguṇana

Deva

NeuterSingularDualPlural
Nominativepraguṇanam praguṇane praguṇanāni
Vocativepraguṇana praguṇane praguṇanāni
Accusativepraguṇanam praguṇane praguṇanāni
Instrumentalpraguṇanena praguṇanābhyām praguṇanaiḥ
Dativepraguṇanāya praguṇanābhyām praguṇanebhyaḥ
Ablativepraguṇanāt praguṇanābhyām praguṇanebhyaḥ
Genitivepraguṇanasya praguṇanayoḥ praguṇanānām
Locativepraguṇane praguṇanayoḥ praguṇaneṣu

Compound praguṇana -

Adverb -praguṇanam -praguṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria