Declension table of pragrīva

Deva

MasculineSingularDualPlural
Nominativepragrīvaḥ pragrīvau pragrīvāḥ
Vocativepragrīva pragrīvau pragrīvāḥ
Accusativepragrīvam pragrīvau pragrīvān
Instrumentalpragrīveṇa pragrīvābhyām pragrīvaiḥ pragrīvebhiḥ
Dativepragrīvāya pragrīvābhyām pragrīvebhyaḥ
Ablativepragrīvāt pragrīvābhyām pragrīvebhyaḥ
Genitivepragrīvasya pragrīvayoḥ pragrīvāṇām
Locativepragrīve pragrīvayoḥ pragrīveṣu

Compound pragrīva -

Adverb -pragrīvam -pragrīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria