Declension table of ?pragrahinī

Deva

FeminineSingularDualPlural
Nominativepragrahinī pragrahinyau pragrahinyaḥ
Vocativepragrahini pragrahinyau pragrahinyaḥ
Accusativepragrahinīm pragrahinyau pragrahinīḥ
Instrumentalpragrahinyā pragrahinībhyām pragrahinībhiḥ
Dativepragrahinyai pragrahinībhyām pragrahinībhyaḥ
Ablativepragrahinyāḥ pragrahinībhyām pragrahinībhyaḥ
Genitivepragrahinyāḥ pragrahinyoḥ pragrahinīnām
Locativepragrahinyām pragrahinyoḥ pragrahinīṣu

Compound pragrahini - pragrahinī -

Adverb -pragrahini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria