Declension table of ?pragrahin

Deva

MasculineSingularDualPlural
Nominativepragrahī pragrahiṇau pragrahiṇaḥ
Vocativepragrahin pragrahiṇau pragrahiṇaḥ
Accusativepragrahiṇam pragrahiṇau pragrahiṇaḥ
Instrumentalpragrahiṇā pragrahibhyām pragrahibhiḥ
Dativepragrahiṇe pragrahibhyām pragrahibhyaḥ
Ablativepragrahiṇaḥ pragrahibhyām pragrahibhyaḥ
Genitivepragrahiṇaḥ pragrahiṇoḥ pragrahiṇām
Locativepragrahiṇi pragrahiṇoḥ pragrahiṣu

Compound pragrahi -

Adverb -pragrahi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria