Declension table of ?pragrahītavyā

Deva

FeminineSingularDualPlural
Nominativepragrahītavyā pragrahītavye pragrahītavyāḥ
Vocativepragrahītavye pragrahītavye pragrahītavyāḥ
Accusativepragrahītavyām pragrahītavye pragrahītavyāḥ
Instrumentalpragrahītavyayā pragrahītavyābhyām pragrahītavyābhiḥ
Dativepragrahītavyāyai pragrahītavyābhyām pragrahītavyābhyaḥ
Ablativepragrahītavyāyāḥ pragrahītavyābhyām pragrahītavyābhyaḥ
Genitivepragrahītavyāyāḥ pragrahītavyayoḥ pragrahītavyānām
Locativepragrahītavyāyām pragrahītavyayoḥ pragrahītavyāsu

Adverb -pragrahītavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria