Declension table of ?pragrahītavya

Deva

MasculineSingularDualPlural
Nominativepragrahītavyaḥ pragrahītavyau pragrahītavyāḥ
Vocativepragrahītavya pragrahītavyau pragrahītavyāḥ
Accusativepragrahītavyam pragrahītavyau pragrahītavyān
Instrumentalpragrahītavyena pragrahītavyābhyām pragrahītavyaiḥ pragrahītavyebhiḥ
Dativepragrahītavyāya pragrahītavyābhyām pragrahītavyebhyaḥ
Ablativepragrahītavyāt pragrahītavyābhyām pragrahītavyebhyaḥ
Genitivepragrahītavyasya pragrahītavyayoḥ pragrahītavyānām
Locativepragrahītavye pragrahītavyayoḥ pragrahītavyeṣu

Compound pragrahītavya -

Adverb -pragrahītavyam -pragrahītavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria