Declension table of ?pragrahavat

Deva

NeuterSingularDualPlural
Nominativepragrahavat pragrahavantī pragrahavatī pragrahavanti
Vocativepragrahavat pragrahavantī pragrahavatī pragrahavanti
Accusativepragrahavat pragrahavantī pragrahavatī pragrahavanti
Instrumentalpragrahavatā pragrahavadbhyām pragrahavadbhiḥ
Dativepragrahavate pragrahavadbhyām pragrahavadbhyaḥ
Ablativepragrahavataḥ pragrahavadbhyām pragrahavadbhyaḥ
Genitivepragrahavataḥ pragrahavatoḥ pragrahavatām
Locativepragrahavati pragrahavatoḥ pragrahavatsu

Adverb -pragrahavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria