Declension table of ?pragrahatva

Deva

NeuterSingularDualPlural
Nominativepragrahatvam pragrahatve pragrahatvāni
Vocativepragrahatva pragrahatve pragrahatvāni
Accusativepragrahatvam pragrahatve pragrahatvāni
Instrumentalpragrahatvena pragrahatvābhyām pragrahatvaiḥ
Dativepragrahatvāya pragrahatvābhyām pragrahatvebhyaḥ
Ablativepragrahatvāt pragrahatvābhyām pragrahatvebhyaḥ
Genitivepragrahatvasya pragrahatvayoḥ pragrahatvānām
Locativepragrahatve pragrahatvayoḥ pragrahatveṣu

Compound pragrahatva -

Adverb -pragrahatvam -pragrahatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria