Declension table of ?pragrahādidarpaṇa

Deva

MasculineSingularDualPlural
Nominativepragrahādidarpaṇaḥ pragrahādidarpaṇau pragrahādidarpaṇāḥ
Vocativepragrahādidarpaṇa pragrahādidarpaṇau pragrahādidarpaṇāḥ
Accusativepragrahādidarpaṇam pragrahādidarpaṇau pragrahādidarpaṇān
Instrumentalpragrahādidarpaṇena pragrahādidarpaṇābhyām pragrahādidarpaṇaiḥ pragrahādidarpaṇebhiḥ
Dativepragrahādidarpaṇāya pragrahādidarpaṇābhyām pragrahādidarpaṇebhyaḥ
Ablativepragrahādidarpaṇāt pragrahādidarpaṇābhyām pragrahādidarpaṇebhyaḥ
Genitivepragrahādidarpaṇasya pragrahādidarpaṇayoḥ pragrahādidarpaṇānām
Locativepragrahādidarpaṇe pragrahādidarpaṇayoḥ pragrahādidarpaṇeṣu

Compound pragrahādidarpaṇa -

Adverb -pragrahādidarpaṇam -pragrahādidarpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria