Declension table of pragraha

Deva

NeuterSingularDualPlural
Nominativepragraham pragrahe pragrahāṇi
Vocativepragraha pragrahe pragrahāṇi
Accusativepragraham pragrahe pragrahāṇi
Instrumentalpragraheṇa pragrahābhyām pragrahaiḥ
Dativepragrahāya pragrahābhyām pragrahebhyaḥ
Ablativepragrahāt pragrahābhyām pragrahebhyaḥ
Genitivepragrahasya pragrahayoḥ pragrahāṇām
Locativepragrahe pragrahayoḥ pragraheṣu

Compound pragraha -

Adverb -pragraham -pragrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria