Declension table of ?pragrāhavat

Deva

MasculineSingularDualPlural
Nominativepragrāhavān pragrāhavantau pragrāhavantaḥ
Vocativepragrāhavan pragrāhavantau pragrāhavantaḥ
Accusativepragrāhavantam pragrāhavantau pragrāhavataḥ
Instrumentalpragrāhavatā pragrāhavadbhyām pragrāhavadbhiḥ
Dativepragrāhavate pragrāhavadbhyām pragrāhavadbhyaḥ
Ablativepragrāhavataḥ pragrāhavadbhyām pragrāhavadbhyaḥ
Genitivepragrāhavataḥ pragrāhavatoḥ pragrāhavatām
Locativepragrāhavati pragrāhavatoḥ pragrāhavatsu

Compound pragrāhavat -

Adverb -pragrāhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria