Declension table of ?pragrāha

Deva

MasculineSingularDualPlural
Nominativepragrāhaḥ pragrāhau pragrāhāḥ
Vocativepragrāha pragrāhau pragrāhāḥ
Accusativepragrāham pragrāhau pragrāhān
Instrumentalpragrāheṇa pragrāhābhyām pragrāhaiḥ pragrāhebhiḥ
Dativepragrāhāya pragrāhābhyām pragrāhebhyaḥ
Ablativepragrāhāt pragrāhābhyām pragrāhebhyaḥ
Genitivepragrāhasya pragrāhayoḥ pragrāhāṇām
Locativepragrāhe pragrāhayoḥ pragrāheṣu

Compound pragrāha -

Adverb -pragrāham -pragrāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria