Declension table of ?pragopana

Deva

NeuterSingularDualPlural
Nominativepragopanam pragopane pragopanāni
Vocativepragopana pragopane pragopanāni
Accusativepragopanam pragopane pragopanāni
Instrumentalpragopanena pragopanābhyām pragopanaiḥ
Dativepragopanāya pragopanābhyām pragopanebhyaḥ
Ablativepragopanāt pragopanābhyām pragopanebhyaḥ
Genitivepragopanasya pragopanayoḥ pragopanānām
Locativepragopane pragopanayoḥ pragopaneṣu

Compound pragopana -

Adverb -pragopanam -pragopanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria