Declension table of ?pragla

Deva

MasculineSingularDualPlural
Nominativepraglaḥ praglau praglāḥ
Vocativepragla praglau praglāḥ
Accusativepraglam praglau praglān
Instrumentalpraglena praglābhyām praglaiḥ praglebhiḥ
Dativepraglāya praglābhyām praglebhyaḥ
Ablativepraglāt praglābhyām praglebhyaḥ
Genitivepraglasya praglayoḥ praglānām
Locativepragle praglayoḥ pragleṣu

Compound pragla -

Adverb -praglam -praglāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria