Declension table of ?pragīti

Deva

FeminineSingularDualPlural
Nominativepragītiḥ pragītī pragītayaḥ
Vocativepragīte pragītī pragītayaḥ
Accusativepragītim pragītī pragītīḥ
Instrumentalpragītyā pragītibhyām pragītibhiḥ
Dativepragītyai pragītaye pragītibhyām pragītibhyaḥ
Ablativepragītyāḥ pragīteḥ pragītibhyām pragītibhyaḥ
Genitivepragītyāḥ pragīteḥ pragītyoḥ pragītīnām
Locativepragītyām pragītau pragītyoḥ pragītiṣu

Compound pragīti -

Adverb -pragīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria