Declension table of pragīta

Deva

MasculineSingularDualPlural
Nominativepragītaḥ pragītau pragītāḥ
Vocativepragīta pragītau pragītāḥ
Accusativepragītam pragītau pragītān
Instrumentalpragītena pragītābhyām pragītaiḥ pragītebhiḥ
Dativepragītāya pragītābhyām pragītebhyaḥ
Ablativepragītāt pragītābhyām pragītebhyaḥ
Genitivepragītasya pragītayoḥ pragītānām
Locativepragīte pragītayoḥ pragīteṣu

Compound pragīta -

Adverb -pragītam -pragītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria