Declension table of ?praghuṇa

Deva

MasculineSingularDualPlural
Nominativepraghuṇaḥ praghuṇau praghuṇāḥ
Vocativepraghuṇa praghuṇau praghuṇāḥ
Accusativepraghuṇam praghuṇau praghuṇān
Instrumentalpraghuṇena praghuṇābhyām praghuṇaiḥ praghuṇebhiḥ
Dativepraghuṇāya praghuṇābhyām praghuṇebhyaḥ
Ablativepraghuṇāt praghuṇābhyām praghuṇebhyaḥ
Genitivepraghuṇasya praghuṇayoḥ praghuṇānām
Locativepraghuṇe praghuṇayoḥ praghuṇeṣu

Compound praghuṇa -

Adverb -praghuṇam -praghuṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria