Declension table of ?praghoṣin

Deva

MasculineSingularDualPlural
Nominativepraghoṣī praghoṣiṇau praghoṣiṇaḥ
Vocativepraghoṣin praghoṣiṇau praghoṣiṇaḥ
Accusativepraghoṣiṇam praghoṣiṇau praghoṣiṇaḥ
Instrumentalpraghoṣiṇā praghoṣibhyām praghoṣibhiḥ
Dativepraghoṣiṇe praghoṣibhyām praghoṣibhyaḥ
Ablativepraghoṣiṇaḥ praghoṣibhyām praghoṣibhyaḥ
Genitivepraghoṣiṇaḥ praghoṣiṇoḥ praghoṣiṇām
Locativepraghoṣiṇi praghoṣiṇoḥ praghoṣiṣu

Compound praghoṣi -

Adverb -praghoṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria