Declension table of ?praghoṣa

Deva

MasculineSingularDualPlural
Nominativepraghoṣaḥ praghoṣau praghoṣāḥ
Vocativepraghoṣa praghoṣau praghoṣāḥ
Accusativepraghoṣam praghoṣau praghoṣān
Instrumentalpraghoṣeṇa praghoṣābhyām praghoṣaiḥ praghoṣebhiḥ
Dativepraghoṣāya praghoṣābhyām praghoṣebhyaḥ
Ablativepraghoṣāt praghoṣābhyām praghoṣebhyaḥ
Genitivepraghoṣasya praghoṣayoḥ praghoṣāṇām
Locativepraghoṣe praghoṣayoḥ praghoṣeṣu

Compound praghoṣa -

Adverb -praghoṣam -praghoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria