Declension table of ?praghana

Deva

MasculineSingularDualPlural
Nominativepraghanaḥ praghanau praghanāḥ
Vocativepraghana praghanau praghanāḥ
Accusativepraghanam praghanau praghanān
Instrumentalpraghanena praghanābhyām praghanaiḥ praghanebhiḥ
Dativepraghanāya praghanābhyām praghanebhyaḥ
Ablativepraghanāt praghanābhyām praghanebhyaḥ
Genitivepraghanasya praghanayoḥ praghanānām
Locativepraghane praghanayoḥ praghaneṣu

Compound praghana -

Adverb -praghanam -praghanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria