Declension table of praghāsya

Deva

NeuterSingularDualPlural
Nominativepraghāsyam praghāsye praghāsyāni
Vocativepraghāsya praghāsye praghāsyāni
Accusativepraghāsyam praghāsye praghāsyāni
Instrumentalpraghāsyena praghāsyābhyām praghāsyaiḥ
Dativepraghāsyāya praghāsyābhyām praghāsyebhyaḥ
Ablativepraghāsyāt praghāsyābhyām praghāsyebhyaḥ
Genitivepraghāsyasya praghāsyayoḥ praghāsyānām
Locativepraghāsye praghāsyayoḥ praghāsyeṣu

Compound praghāsya -

Adverb -praghāsyam -praghāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria