Declension table of ?praghṛṣṭa

Deva

NeuterSingularDualPlural
Nominativepraghṛṣṭam praghṛṣṭe praghṛṣṭāni
Vocativepraghṛṣṭa praghṛṣṭe praghṛṣṭāni
Accusativepraghṛṣṭam praghṛṣṭe praghṛṣṭāni
Instrumentalpraghṛṣṭena praghṛṣṭābhyām praghṛṣṭaiḥ
Dativepraghṛṣṭāya praghṛṣṭābhyām praghṛṣṭebhyaḥ
Ablativepraghṛṣṭāt praghṛṣṭābhyām praghṛṣṭebhyaḥ
Genitivepraghṛṣṭasya praghṛṣṭayoḥ praghṛṣṭānām
Locativepraghṛṣṭe praghṛṣṭayoḥ praghṛṣṭeṣu

Compound praghṛṣṭa -

Adverb -praghṛṣṭam -praghṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria