Declension table of ?pragetanā

Deva

FeminineSingularDualPlural
Nominativepragetanā pragetane pragetanāḥ
Vocativepragetane pragetane pragetanāḥ
Accusativepragetanām pragetane pragetanāḥ
Instrumentalpragetanayā pragetanābhyām pragetanābhiḥ
Dativepragetanāyai pragetanābhyām pragetanābhyaḥ
Ablativepragetanāyāḥ pragetanābhyām pragetanābhyaḥ
Genitivepragetanāyāḥ pragetanayoḥ pragetanānām
Locativepragetanāyām pragetanayoḥ pragetanāsu

Adverb -pragetanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria