Declension table of ?pragayaṇa

Deva

NeuterSingularDualPlural
Nominativepragayaṇam pragayaṇe pragayaṇāni
Vocativepragayaṇa pragayaṇe pragayaṇāni
Accusativepragayaṇam pragayaṇe pragayaṇāni
Instrumentalpragayaṇena pragayaṇābhyām pragayaṇaiḥ
Dativepragayaṇāya pragayaṇābhyām pragayaṇebhyaḥ
Ablativepragayaṇāt pragayaṇābhyām pragayaṇebhyaḥ
Genitivepragayaṇasya pragayaṇayoḥ pragayaṇānām
Locativepragayaṇe pragayaṇayoḥ pragayaṇeṣu

Compound pragayaṇa -

Adverb -pragayaṇam -pragayaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria